B 195-20 Mālinīsṛṣṭinyāsa
Manuscript culture infobox
Filmed in: B 195/20
Title: Mālinīsṛṣṭinyāsa
Dimensions: 19 x 7 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7884
Remarks:
Reel No. B 0195/20
Inventory No. 34338
Title Mālinῑsṛṣṭinyāsa
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper, thyasaphu
State complete
Size 19.0 x 7.0 cm
Binding Hole(s)
Folios 9
Lines per Page 5
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/7884
Manuscript Features
MS contains the text of the different Nyāsa as follows:
mālinīnyāsa sṛṣṭinyāsa sthitinyāsa saṃhāranyāsa mālāmantranyāsa mātṛkānyāsa pīṭhanyāsa laghuṣoḍhānyāsa
Excerpts
Beginning
❖ atha mālinīnyāsaḥ ||
aṁ vāgeśvari śikhāyāṃ āṁ āmoṭi sirasi iṁ māyādevi jihvāyāṃ īṁ guhyaśakti nāsāpuṭadvaye oṁ
mohanyai dakṣakarṇabhūṣaṇe ūṁprajñāyai vāmakarṇabhūṣaṇe ṛṁ nivṛrtti(!) ūrdhvaśiromālāyāṃ ṝṁ
pratiṣṭḥe pūrvvaśiromālā lṛṁ vidye dakṣiṇaśiromālā lṝṁ śānti uttaraśi(!)mālāyāṃ eṁ jñāne
pacchima(!)tiromālāyāṃ aiṁ kriye tālau pādukāṃ || (exp. 2b1–13)
End
4 paṁ uḍḍīśapīṭhāya namaḥ ||
4 phaṁ prayāgapīṭhāya namaḥ ||
4 baṃ ṣaṣṭhīpurapīṭhāya namaḥ ||
4 bhaṁ māyāpurapīṭhāya namaḥ ||
4 maṁ jaleśvarapīṭhāya namaḥ ||
4 yaṁ malayagiripīṭhāya 2 ||
4 raṁ śrīśailapīthāya namaḥ ||
4 laṁ merugiripīṭhāya namaḥ ||
4 vaṃ girivarapīṭhāya namaḥ ||
4 śaṃ mahendrapīṭhāya namaḥ ||
4 ṣaṃ vāmanapīṭhāya namaḥ ||
4 saṃ hiraṇyapurapīṭhāya 2 ||
4 haṃ mahālakṣmīpurapīṭhāya 2
4 laṁ uḍḍīyānapīṭhāya 2
4 kṣaṃ chāyāchatrapīṭhāya namaḥ || (exp. 14a16–14b2)
«Sub-colophons»
… iti mātṛkāsthāne
iti pīṭhanyāsaḥ ||
iti laghuṣoḍhānyāsaḥ || (exp. 14b3–5)
Microfilm Details
Reel No. B 0195/20
Date of Filming not indicated
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 03-05-2012
Bibliography